।। ऊँ श्री तेजोमय सद्गुरूवे नमः ।।

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्य पर्यन्तां वन्दे गुरु परम्पराम्॥

sadāśivasamārambhāṁ śaṅkarācāryamadhyamām,
asmadācārya paryantāṁ vande guru paramparām.

I salute the sacred Guru-parampara (lineage of Gurus), which begins from the ever-auspicious Lord Shiva, in the midst of which (lineage) is Adi Shankaracharya, and which comes up to my Gurudev.

Bharatavākyam (Concluding verse):

कृतज्ञता या च हृदि स्थिता मे वक्तुं न शक्या खलु यत्नतोऽपि।
गुरो प्रसीद कृपया विधेहि त्वत्पादभक्तिं परमानुरक्तिम्॥ [- कृतज्ञता, स्वामी तेजोमयनन्दकृत्]

kṛtajñatā yā ca hṛdi sthitā me vaktuṁ na śakyā khalu yatnato’pi,
guro prasīda kṛpayā vidhehi tvatpādabhaktiṁ paramānuraktim. [- Kṛtajñatā by Swami Tejomayanada]

Oh Guru! Despite my best efforts am unable to express the gratitude that fills my heart. I humbly beseech you to bless me with supreme devotion to your Feet.

3

Leave a comment